A 553-16 Paribhāṣāpradīpārci(s)
Manuscript culture infobox
Filmed in: A 553/16
Title: Paribhāṣāpradīpārci[s]
Dimensions: 25.2 x 11 cm x 87 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4318
Remarks:
Reel No. A 553-16
Inventory No. 49751
Title Paribhāṣāpradīpārcis
Remarks
Author Udayaṅkara Nānāpāṭhaka (19th c.)
Subject Vyākaraṇa
Language Sanskrit
Text Features treatise on Pāṇinian paribhāṣās
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.2 x 11.0 cm
Binding Hole
Folios 67
Lines per Folio 9–10
Foliation figures in the top of the left-hand margin of the verso
Place of Deposit NAK
Accession No. 5/4318
Manuscript Features
The following fols. are extant: 1–19; 25–35; 51–62; 64; two fols. numberd “66”; 67–87.
There are a few corrections by a second hand. The MS breaks off with the third pāda of the concluding verse. Towards the end, the text is fairly corrupt.
On the back of fol. 1, the owner of the MS (who is possibly the same as the copyist) has inscribed his name thus: || śrīciraṃjīvīśāstriṇaḥ pustakam idaṃ ||
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
- amandahṛdayānaṃdanidānaṃ śivayoś ciraṃ |
- namaskuruta heraṃbaṃ niṣpratyūhaphalāptaye 1
- valūkīpustakakaṃrāṃ (!) puṇḍarīkāsanasthitāṃ ||
- śaradāṃ (!) nīrakuṃdendudhavalāṃ bhāvayetarāṃ 2
- kṛtvā pāṇinisūtrāṇāṃ mitavṛtyarthasaṃgraham
- paribhāṣāpradīpārcis tatropāyo nirūpyate 3
tatra tāvat paribhāṣātvaṃ nāmaliṃgavatve sati saṃdigdhārthaniyāmakatvam dīdhīvevīṭām<ref>Cf. Pāṇ 1.1.6.</ref> ityāder na dhātulopa<ref>Cf. Pāṇ 1.1.4.</ref> ityādau niṣedhaḥ kiṃm (!) ikparibhāṣāyā uta guṇavṛddhyor iti saṃdigdhārthasya niyāmakatvāt paribhāṣātvaṃ syād ataḥ saṃtyatam saṃjñāsūtrāṇāṃ vidhipradeśīyasaṃjñābodhakapadarūpaliṅgavatve saty arthaniyāmakatve nātivyāpteḥ saṃdigdheti | tathā sati kvacid dere ghoḥ kir<ref>Cf. Pāṇ 3.3.92.</ref> ityādau viśeṣarūpeṇa lokaprasiddhārthāpratyāyakatvāt kvacit punaḥ sici vṛddhir<ref>Cf. Pāṇ 7.2.1.</ref> ityādāv asaṃdighārthakatvād adoṣaḥ
(fol. 1v1–7)
End
bṛhadvivaraṇānusāriṇas tvaṃ taraṃgaparibhāyāyā (!) anityatve (i)dam avaka (!) jñāpakam aṃgitva (!) semām akṛ(!)vyūhaparibhāṣāṃ nājānaṃ tarpaparibhāṣom (!) aṃtaraṃgāsmān (!) api vidhīn bahiraṃgo lug bādhata ity atāṃ (!) ca paribhāṣām akarttavyāṃ manyaṃte tat sarvam agre vivecayiṣyāmaḥ ||
- paribhāṣāpradīpārci(r)ṣ (puda)paṃkaradarśite |
- dvitāyā (!) vyakṛtādhyāyaḥ (!) saṃgataḥ saṃgataḥ satāṃḥ (!)
- na tuṣyaṃti mitoktyaike pare mūḍhā bahūktiṣu
- karavāṇi tato vāṇi-
(fol. 87v2–5)
Microfilm Details
Reel No. A 553/16
Date of Filming 07-05-1973
Exposures 71
Used Copy Berlin
Type of Film negative
Remarks fols. 13v–14r have been micro-filmed twice
Catalogued by OH
Date 16-02-2007
<references/>