A 553-16 Paribhāṣāpradīpārci(s)

Manuscript culture infobox

Filmed in: A 553/16
Title: Paribhāṣāpradīpārci[s]
Dimensions: 25.2 x 11 cm x 87 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4318
Remarks:


Reel No. A 553-16

Inventory No. 49751

Title Paribhāṣāpradīpārcis

Remarks

Author Udayaṅkara Nānāpāṭhaka (19th c.)

Subject Vyākaraṇa

Language Sanskrit

Text Features treatise on Pāṇinian paribhāṣās

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.2 x 11.0 cm

Binding Hole

Folios 67

Lines per Folio 9–10

Foliation figures in the top of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/4318

Manuscript Features

The following fols. are extant: 1–19; 25–35; 51–62; 64; two fols. numberd “66”; 67–87.

There are a few corrections by a second hand. The MS breaks off with the third pāda of the concluding verse. Towards the end, the text is fairly corrupt.

On the back of fol. 1, the owner of the MS (who is possibly the same as the copyist) has inscribed his name thus: || śrīciraṃjīvīśāstriṇaḥ pustakam idaṃ ||

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

amandahṛdayānaṃdanidānaṃ śivayoś ciraṃ |
namaskuruta heraṃbaṃ niṣpratyūhaphalāptaye 1
valūkīpustakakaṃrāṃ (!) puṇḍarīkāsanasthitāṃ ||
śaradāṃ (!) nīrakuṃdendudhavalāṃ bhāvayetarāṃ 2
kṛtvā pāṇinisūtrāṇāṃ mitavṛtyarthasaṃgraham
paribhāṣāpradīpārcis tatropāyo nirūpyate 3

tatra tāvat paribhāṣātvaṃ nāmaliṃgavatve sati saṃdigdhārthaniyāmakatvam dīdhīvevīṭām<ref>Cf. Pāṇ 1.1.6.</ref> ityāder na dhātulopa<ref>Cf. Pāṇ 1.1.4.</ref> ityādau niṣedhaḥ kiṃm (!) ikparibhāṣāyā uta guṇavṛddhyor iti saṃdigdhārthasya niyāmakatvāt paribhāṣātvaṃ syād ataḥ saṃtyatam saṃjñāsūtrāṇāṃ vidhipradeśīyasaṃjñābodhakapadarūpaliṅgavatve saty arthaniyāmakatve nātivyāpteḥ saṃdigdheti | tathā sati kvacid dere ghoḥ kir<ref>Cf. Pāṇ 3.3.92.</ref> ityādau viśeṣarūpeṇa lokaprasiddhārthāpratyāyakatvāt kvacit punaḥ sici vṛddhir<ref>Cf. Pāṇ 7.2.1.</ref> ityādāv asaṃdighārthakatvād adoṣaḥ

(fol. 1v1–7)

End

bṛhadvivaraṇānusāriṇas tvaṃ taraṃgaparibhāyāyā (!) anityatve (i)dam avaka (!) jñāpakam aṃgitva (!) semām akṛ(!)vyūhaparibhāṣāṃ nājānaṃ tarpaparibhāṣom (!) aṃtaraṃgāsmān (!) api vidhīn bahiraṃgo lug bādhata ity atāṃ (!) ca paribhāṣām akarttavyāṃ manyaṃte tat sarvam agre vivecayiṣyāmaḥ ||

paribhāṣāpradīpārci(r)ṣ (puda)paṃkaradarśite |
dvitāyā (!) vyakṛtādhyāyaḥ (!) saṃgataḥ saṃgataḥ satāṃḥ (!)
na tuṣyaṃti mitoktyaike pare mūḍhā bahūktiṣu
karavāṇi tato vāṇi-

(fol. 87v2–5)

Microfilm Details

Reel No. A 553/16

Date of Filming 07-05-1973

Exposures 71

Used Copy Berlin

Type of Film negative

Remarks fols. 13v–14r have been micro-filmed twice

Catalogued by OH

Date 16-02-2007


<references/>